पूर्वमायाति भाद्राद्यदाषाढस्य परं शुभम्।

शिवनामाभिविख्यातं तद्विद्धि श्रावणं श्रुतम्।।1

हरितं दिक्षु सर्वत्र गायति नवगीतिकाम्।

वर्षन्ति बिंदवो मन्दं श्रावणं नूनमेव च।।2

आम्रगन्धो यदा वाति गर्जन्ति कृष्णवारिदा:।

केकिनो वीक्ष्य नृत्यन्ति श्रावणं नूनमेव तद्।।3

दोलास्तरुषु सर्वत्र वायौ प्लवन्ति वेगत:।     

युवत्यो गानलग्नाश्च श्रावणं नूनमेव तद्।।4

तडागा जलपूर्णाश्च नद्यो वहन्ति यत्र च।

तरन्ति सर्वत्र नौका: श्रावणं नूनमेव च।।5

पर्व प्रतीक्षते प्रेम्णा भगिनी स्वगृहेनिशम्।

रक्षासूत्रविबन्धाय श्रावणं नूनमेव तद् ।।6

देशभक्तान् च संस्तौति यशो गायन्ति सस्वरम्।

त्रिरंगो भाति रम्यो हि श्रावणं नूनमेव तद्।।7

रचनाकार:

अविनाशकुमारराव:

संस्कृतशिक्षकः

दिल्लीपब्लिकस्कूलफूलबाड़ी

जलपाईगुड़ी बंगप्रान्तः

मो. 7754054211