✨ दशमः पाठः — षष्ठी विभक्ति (सम्बन्धकारकः) चतुरः शृगालः अभ्यासः प्रश्नः 1. संस्कृत में उत्तर दें। क. काकस्य मुखे किम् अस्ति ?ख. कः एतत् मांसखण्डम् इच्छति ?ग. कस्य वर्णः कृष्णः ?घ. कस्य मुखस्य मांसखण्डम् अधः पतति ?ङ. कः चतुरः अस्ति ? उत्तरम् –क. काकस्य मुखे मांसखण्डम् अस्ति।ख. शृगालः एतत् मांसखण्डम् इच्छति।ग. काकस्य वर्णः कृष्णः।घ. काकस्य …
